B 80-22 Sadācāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/22
Title: Sadācāra
Dimensions: 24.5 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4164
Remarks:


Reel No. B 80-22

Inventory No.: 58839

Title Sadācāraprakaraṇa

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 4

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4164

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

saccidānaṃdakaṃdāya jagadaṃkur[a]⟪u⟫hetave ||

sadodināya (!) pūrṇāya namo naṃtāya viṣṇave || 1 ||

(2) sarvavedāṃtasiddhāntair grathitaṃ nrimalaṃ phalam ||

sadācāraṃ pravakṣāmi yogināṃ jñānasiddhaye || 2 ||

prātaḥ smarā(3)mi devasya savitur bhaga ātmanaḥ ||

vareṇyaṃ taddhiyo yonaś cidānaṃda⟪eti⟫ pracodayāt || 3 || (fol. 1v1–3)

End

kim ugreśca tapobhiś ca yasya jñānamayam tapaḥ ||

harṣāmarṣavinirmukto vānapra(5)stha sa ucyate || 54 ||

sagṛhī yo gṛhātītaḥ śarīraṃ gṛham ucyate ||

guṇāḥ kurvanti karmā(6)ṇī (!) nāhaṃ kartteti buddhimān || 55 ||

sadācāram imaṃ nityaṃ yo nusaṃdadhate manaḥ ||

saṃsārasāgarā(7)t sīghraṃ (!) mucyate nātra saṃśayaḥ || 56 || (fol. 4r4–7)

Colophon

iti śrīmacchaṃkarācāryyaviracitaṃ sadācāra⟨ṃ⟩prakarṇaṃ samāptam | (fol. 4r7)

Microfilm Details

Reel No. B 80/22

Date of Filming not i ndicated

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by MS

Date 24-11-2006

Bibliography