B 80-22 Sadācāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/22
Title: Sadācāra
Dimensions: 24.5 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4164
Remarks:
Reel No. B 80-22
Inventory No.: 58839
Title Sadācāraprakaraṇa
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.0 cm
Folios 4
Lines per Folio 9
Foliation figures in lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4164
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
saccidānaṃdakaṃdāya jagadaṃkur[a]⟪u⟫hetave ||
sadodināya (!) pūrṇāya namo naṃtāya viṣṇave || 1 ||
(2) sarvavedāṃtasiddhāntair grathitaṃ nrimalaṃ phalam ||
sadācāraṃ pravakṣāmi yogināṃ jñānasiddhaye || 2 ||
prātaḥ smarā(3)mi devasya savitur bhaga ātmanaḥ ||
vareṇyaṃ taddhiyo yonaś cidānaṃda⟪eti⟫ pracodayāt || 3 || (fol. 1v1–3)
End
kim ugreśca tapobhiś ca yasya jñānamayam tapaḥ ||
harṣāmarṣavinirmukto vānapra(5)stha sa ucyate || 54 ||
sagṛhī yo gṛhātītaḥ śarīraṃ gṛham ucyate ||
guṇāḥ kurvanti karmā(6)ṇī (!) nāhaṃ kartteti buddhimān || 55 ||
sadācāram imaṃ nityaṃ yo nusaṃdadhate manaḥ ||
saṃsārasāgarā(7)t sīghraṃ (!) mucyate nātra saṃśayaḥ || 56 || (fol. 4r4–7)
Colophon
iti śrīmacchaṃkarācāryyaviracitaṃ sadācāra⟨ṃ⟩prakarṇaṃ samāptam | (fol. 4r7)
Microfilm Details
Reel No. B 80/22
Date of Filming not i ndicated
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by MS
Date 24-11-2006
Bibliography